Grammatica sanscrita: differenze tra le versioni

Contenuto cancellato Contenuto aggiunto
Nessun oggetto della modifica
Nessun oggetto della modifica
Riga 488:
|-
! Nominativo
| rā́ma<big>ḥ</big>rā́maḥ|| rā́māu || rā́mā<big>ḥ</big>rā́māḥ|| āsyàm || āsyè || āsyā̀ni || kāntā || kānte || kāntās
|-
! Accusativo
Riga 494:
|-
! Strumentale
| rā́mena || rā́mābhyām || rā́māi<big>ḥ</big>rā́māiḥ|| āsyèna || āsyā̀bhyām || āsyāì<big>ḥ</big>āsyāìḥ|| kāntayā || kāntābhyām || kāntābhi<big>ḥ</big>kāntābhiḥ
|-
! Dativo
| rā́māya || rā́mābhyām || rā́mebhya<big>ḥ</big>rā́mebhyaḥ|| āsyā̀ya || āsyā̀bhyām || āsyèbhya<big>ḥ</big>āsyèbhyaḥ|| kāntāyai || kāntābhyām || kāntābhyā<big>ḥ</big>kāntābhyāḥ
|-
! Ablativo
| rā́māt || rā́mābhyām || rā́mebhya<big>ḥ</big>rā́mebhyaḥ|| āsyā̀t || āsyā̀bhyām || āsyèbhya<big>ḥ</big>āsyèbhyaḥ|| kāntāyās || kāntābhyām || kāntābhyā<big>ḥ</big>kāntābhyāḥ
|-
! Genitivo
| rā́masya || rā́mayo<big>ḥ</big>rā́mayoḥ|| rā́mānām || āsyàsya || āsyàyo<big>ḥ</big>āsyàyoḥ|| āsyā̀nām || kāntāyās || kāntayoskāntayoḥ || kāntānām
|-
! Locativo
| rā́me || rā́mayo<big>ḥ</big>rā́mayoḥ|| rā́meṣu || āsyè || āsyàyo<big>ḥ</big>āsyàyoḥ|| āsyè{{Unicode|ṣ}}u || kāntāyām || kāntayoskāntayoḥ || kāntāsu
|-
! Vocativo